SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ भव- अह जउणाए ताणि वि अम्मापियराइं परियणजुयाई । पडियोहिऊण ठवियाई जिणमए पवरधम्मम्मि , धर्मादेव भावना IN मयरद्धयस्स अइगुरुसाहेजेणं पुणों वि पावेइ । नियरज्जममरकेऊ पालइ निकंटयं तं च ॥४८॥ सौख्यप्रकरणे परिणयजिणिंदधम्मो य अन्नया चिंतए य निसिचरिमे | पेच्छह धूयाए वि हु जउणाए तहा विहलियाणं प्राप्ती अम्हाण समुद्धरणेण कह विहिओ इह भवेऽवि उवयारो? । परलोइयं तु भणिमो किं उवयारंन जस्स जए । यमुना कथा दिट्टो तित्थयरेहिं वि पडिउवयारो बहवयारेहिं । वोच्छेयकरो नारयतिरियाइदुहाणऽणंताणं ॥५१॥ सुरनरसिवसोक्खकरो दिनो जं तीइ अम्ह जिणधम्मो । तत्थ य पडिउवयारो को अन्नो होइ भुवणेऽवि? । तम्हा पुत्तो धूया व नेह सुहदुक्खकारणं किं पि । जायंति सुहदुहाई निच्छयओ पुन्नपावेहिं ॥५२॥ किं पुत्ताउ न जायइ कुलवोच्छेओ न तं समुद्धरइ । धूया असंसओ च्चिय सम्वत्थ तओ अणेगंतो ॥५४॥ । मयरद्धयनरनाहो सुइरं भोत्तुं तओ नरिंदसिरिं । जउणाए नंदणं सूरनामयं ठाविउं रज्जे ॥५५॥ सह जउणाए घेत्तुं पवज्जं पालिउ निरइयारं । पत्ते केवलनाणे दोन्नि वि पत्ताई मोक्खम्मि ॥५६॥ इति राजदुहितृयमुनाऽख्यानकं समाप्तम् ॥ तत्समाप्तौ च द्वादशी भावना समाप्ता ॥ अत्राह विनेयः-समाप्तास्ताव द्वादशाप्येता भावनाः, किं पुनरेताभिर्भाविताभिः सिध्यतीत्याह ॥ ४५०॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy