SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ भवभावना उत्तम गुणभावनावर्णनम् प्रकरणे र धन्ना कलत्तनियलाई भंजिउं पवरसत्तसंजुत्ता । वारीओ ब्व गयवरा घरवासाओ विणिक्खंता ॥ धन्ना घरचारयबंधणाओ मुक्का चरति निस्संगा । जिणदेसियं चरितं सहावसुद्धेण भावेण ॥४५॥ र धन्ना जिणवयणाई सुगंति धन्ना कुणंति निसुयाई । धन्ना पारद्धं ववसिऊण मुणिणो गया सिदि॥ र दुक्करमेएहिं कयं जेहिं समत्थेहिं जोव्वणत्थेहिं । भग्गं इंदियसेन्नं धिइपायारं विलग्गेहिं ॥४६०॥ - जम्मं पि ताण थुणिमो हिमंव विप्फुरियझाणजलणम्मि। तारुण्णभरे मयणो जाण सरीरम्मि वि विलीणो जे पत्ता लीलाए कसायमयरालयस्स परतीरं । ताण सिवरयणदीवंगमाण भई मुणिंदाणं ॥४६२॥ सुगमा एव । नवरं वारी-गजबंधनार्थं गर्ता, गृहमेव चारकबन्धनं-गुप्तियन्त्रणं, धृतिः मानसोऽवष्टम्भः सैव प्राकारस्तमारूढः । कषाया एव मकरालयः-ससुद्रः । शिवो-मोक्षः स एव है. रत्नद्वीपः, अन्योऽपि समुद्रपारं गतः किल रत्नद्वीपं व्रजतीति ॥ अथोत्तमगुणवतां महर्षीणां नमस्कार ६ ॥ ४२६॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy