SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ भवभावना प्रकरणे २२२ निर्जराततश्चैकमुपवासं कृत्वा पारयति, ततो द्वौ तत स्त्रीस्ततोऽपि चतुर इत्येवं पंच षट् सप्ताष्टौ नव भावनादशैकादश द्वादश त्रयोदश चतुर्दश पंचदश ततः षोडशोपवासान् कृत्वा पारयति, एषा दाडिमकस्या वर्णने धस्तादेका कनकावलीसम्बन्धिनी लता भवति । ततश्चतुस्त्रिंशत् षष्टानि करोति, एतैः किल कनकावल्य विविधधस्ताद् पदकं संपद्यते अस्य स्थापना तपसा शिशशशशश अथवा अन्यथा पदकं स्थाप्यते।। २२ । ततः षोडशोपवासान् कृत्वा पारयति, : स्वरूपम् २।२२।२।२२।२ ततः पंचदश, ततश्चतुर्दश, एव-| २२२२ | मेकैकहान्या तावन्नेयं यावदेकमुपवासं शश२२ २२ २२२२२ / वलीसम्बन्धिनी द्वितीया लता भवति, २२/शशशश कृत्वा पारयति, एषा कनका २२२२२२ २।२ २२|२|२| इयं च पदकस्योपरिष्टात् प्रथम- | लता प्रतिलोमा ऊर्ध्वं विरच्यते, तद्यथाषोडश पंचदश चतुर्दश एवं यावदेक उपवासः, एवं २२२२ च सति एषा प्रथमलतासदृशी द्वितीयपत्ते लता सिद्धा भवति । ततश्चाष्टौ षष्टानि करोति, २२ । एतैरप्येतलतोपरि द्वितीयं दाडिमकं निष्पद्यते । ततोऽष्टमं षष्ठं चतुर्थ करोति (ग्रं० १२०००) तैर्द्वितीया काहलिका निष्पद्यते । एवं च . सत्युपरिकाहलिकाद्वययुक्ता दाडिमकयुगान्विता लताद्वयसम्पन्ना तदधस्तान्निबद्धपदका च कनकावली सिद्धा भवति । अस्मिंश्च कनकावलीतपसि सर्वाग्यपि चत्वारि चतुर्थानि भवंति, चतुष्पंचाशत् षष्ठानि, ' ॥४१०॥ २२२
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy