SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ धीरो चिलाइउत्तो मूयंगलियाहिं चालणि व्व कओ । सो तह वि खन्जमाणो पडिवन्नो उत्तम अहूँ ॥३॥ अड्ढाइन्जेहिं राइदिएहिं लद्धं चिलाइपुत्तेणं । देविंदामरभवणं अच्छरगणसंकुलं रम्मं ॥४॥ ॥ इति चिलातीपुत्राख्यानकं समाप्तम् ॥ ॥ नवमी च संवरभावना समाप्ता॥ ___ अस्यां नवमभावनायां नूतनवध्यमानकर्मणो रागादिनिग्रहेण संवर उक्तः, चिरबद्धं तु यत् ॥ | सत्तायां विद्यते तदपि निर्जरणीयमेव, अन्यथा मोक्षप्राप्त्यभावाद् , इत्यतः संवरभावनाऽनन्तरं निर्जरा-1 भावनोंच्यते, निर्जरा च चिरबद्धस्य कर्मणः कनकावलीप्रमुखतपोविशेषैर्भवतीति प्रतिपादयन्नाहकणगावलिरयणावलिमुत्तावलिसीहकीलियप्पमुहा । होइ तवा निजरणं चिरसंचियपावकम्माणं ॥ कनकावलीप्रमुखं तपश्चिरसंचितपापकर्मणां निर्जरणहेतुत्वादुपचाराद् "रूपको भोजन" मित्या| दिन्यायतो निर्जरणमुच्यते । तत्र कनकावलीतपः किमभिधीयते ? इति, अत्रोच्यते, चतुर्थं कृत्वा | पारयति, ततः पष्ठं, ततोऽष्टममित्येका काहलिका, अत्र स्थापना | || ततश्चाष्टौ षष्ठानि|२|२|२| करोति, एतैः किल काहलिकाया अधस्ताहाडिमकं निष्पद्यते, अस्य स्थापना
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy