SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ भवभावना प्रकरण सुत्तं अहिजिऊणं विउलं काऊण तह तवोकम्मं । आलोइयपडिकंता सा वि गया देवलोयम्मि ॥३१॥ ॥ इति मैथुनविपाके शिवनामकस्य श्रीपत्यपराभिधानस्य वणिकपुत्रस्याख्यानकं समाप्तम् ॥ परिग्रहाश्रवस्य विपाक दर्शने सुन्दराज्यानकम अथ परिग्रहावविषये सुन्दराख्यानकमाख्यायतेभदिलपुरं ति नामेण पुरवरं सुरयणेहिं संकिन्नं । सियपासाया दीसंति जत्थ नरनिवहरुद्धा वि ॥१॥ तत्थ सुनंदो तह संदरो य निवसंति दोन्नि वणिउत्ता। तत्थ सुनंदो जेठो भावियचित्तो य जिणधम्मे ॥ बालत्ताउ वि गहियाई तेण संमं दुवालस वयाई । चउमासाइपमाणं पकरेइ पुण परिग्गहवयम्मि ॥३॥ सामाइयपोसहमाइएसु जिणपूयणाइसुं तह य । उज्जयमई सया वि हु साहुपयाराहणपरो य ॥४॥ लहुओ उ सुन्दरो निचमेव अत्थेक्ककंखिरो भमइ । धम्मस्स पुण न याणइ नाम पि हु सिढिलपरिणामो ॥५॥ अह अन्नया विचिंतइ बोहित्थेणं विलंघिउं जलहिं । गच्छिस्समह इहि वणिजेणं रयणदीवम्मि ॥६॥ रयणेहिं पवहणं पूरिऊण तत्तो नियत्तिउं इहई । आगंतुणं पुणरवि गहिऊण कयाणगाइं च ॥७॥ गंतूण रयणदीवं रयणाणं पवहणं भरेउण | आगच्छिस्सं इह पुणो पुणो इय वणिज्जेण ॥८॥ * ॥ ३९६॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy