SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ भवभावना प्रकरण क्रोधस्य आश्रवद्वारतायां सूरविप्रउदा पाठसिद्धा एव ॥ अथ क्रोधादीनां चतुर्णामपि क्रमेणोदाहरणान्याह कोहमि सूरविप्पो मयम्मि आहरणमुज्झियकुमारो । मायाइ वणियदुहिया लोभम्मि य लोभनंदो ति ॥४३८॥ क्रोधे सूरविप्र उदाहरणं, तद्यथानामेण वसंतरं नयरंजत्थिदुधवलकंतीणि | कुमुयाइं सरवरेसु वि गिहाई मुत्ताहलाई च ॥१॥ रेहंति असंखाई राया कणगप्पहो त्ति नामेण | तं पालइ सोमजसो नामेण पुरोहिओ तस्स ॥२॥ सूरो नामेण सुओ तस्स य चउवेयपारओ तह य । अन्नेसु वि सत्थेसुं कुसलो बहुगुणसमिद्धो य ॥३॥ किंतु महाकोवपरो केणइ सह उज्जुयं न जंपेइ । एमेव पन्जलंतो चिट्ठइ अग्गि व्य घयसित्तो ॥४॥ वक्खित्तस्स य पिउणो जइ वच्चइ सो निवस्स पासम्मि । तो कोवेण पयंपइ तेण वि सह कन्नकडुयाई ॥५॥ अह उवयरम्मि पियरे खप्परयगइ त्ति पिउपयं तस्स | न समप्पियं निवेणं दत्तं अन्नस्स विप्पस्स ॥६॥ कोण धमधमंतो तत्तो चिट्ठइ समं कुडुम्वेण । निचं कलहंतो सो विरत्तमेयस्स तं सब्वं ॥७॥ ॥ ३५०॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy