________________
रागद्वेषयोः सकलत्रिभुवनशत्रुभूतयोः धिगस्तु तयोर्विरसं परिणामदारुणं नरकगमनादिकमिह - लोकेsपि वन्धवधापभ्राजनादिकं फलं जानन्नपि वराको लोकस्तदधिष्ठितः पापेषु - परधनहरणपरयो पद्गमनकलहादिकेषु रमते - रतिं लभते यथा आतुरो व्याधिगृहीतो वैद्यः स्वयमपथ्यभोगफलं जानन्नपि अहितेषु - अपथ्येषु लोलतादिप्रेरितो रमते । इदमुक्तं भवनि - रागद्वेषातुरो लोकः पापेषु प्रवर्त्तते, तत्प्रवृत्तौ च नूतनमशुभं दुरन्तं कर्म्मबध्नातीत्येवमनयोराश्रवद्वारता । एवमन्यत्राप्यसौ स्वबुद्धया भावनीयेति ॥ अथ क्रोधमानमायालो भानामाश्रवद्वारतामा विष्कुर्वन्नाह -
धम्मं अत्थं कामं तिन्निव कुद्धो जणो परिचय | आयरइ ताई जेहि य दुहिओ इह परभवे हो । पावंति जए अजसं उम्मायं अप्पणी गुण भंसं । उवहसणिज्जा य जणे होंति अहंकारिणो जीवा ॥ जह जह वंचइ लोयं माइल्लो कूडबहुपवंचेहिं । तह तह संचिणइ मलं बंधइ भवसाय रं घोरं ॥ ४३६ लोणवहरियो हाइ कज्जुं समायरइ पावं ।
अइलोभेण विणस्स मच्छो व्व जहा गलं गिलिउं ॥४३७॥
।। ३४९ ।।