________________
इच्चाइ निसामे तीए सयासाउ नरवरो तत्तो । गंतुं वंदइ जणयं उवविसइ य सुद्धभूमीए ॥३०॥
तो पणमिऊण भणिओ रायरिसी ताय ! भवसमुहम्मि |
मजतो जयवच्छल ! उहिओ कह तए अहयं ? ॥३१॥ सावज्जमयं दुग्गइनिबंधणं जं विणिच्छियं तुमए । रजं सामिय ! तं कह समप्पियं मह अणिट्टफलं? ॥ ता उत्तारेह मम पि भीमभवसागराउ एयाउ । नियहत्थपसाईकयजिणदिक्खाविउलनावाए ॥३३॥ तो अत्थु ते अविग्धं धम्मे रज्जाइएसु पडिबंधं । मा कुणसु जंपिए मुणिवरेण एत्थंतरे तत्थ ॥३४॥ भजा विचित्तमाला समागया गुश्विणी समंतिगणा । पत्थेइ पत्थिवं मत्थयत्थसुपसत्थहत्थउडा ॥३५॥ सामि ! अणाहं रज्जं मा मुंचसु ताव कइवयदिणाणि । करुणाए पडिच्छसु जाव तुम्ह सुयसंतई होइ॥ | एसो वि किं न धम्मो पालिजइ जं पया पयत्तेण । मंतीहि वि एसऽत्थो समथिओ तत्थ पुणरुत्तं ॥३७॥ | आयन्निऊण एयं नरनाहसुकोसलेण तो भणियं ? जो तुह गठभे पुत्तो सो अहिसित्तो मए रज्जे ॥३८॥
अन्नं पुणो न केणइ भणियव्वं किं पि एत्थ वत्थुमि । आरंभेसु न मज्झं रमइ मणो इय भणेऊण ॥३९॥ संभासिऊण य तहा जहारिहं परियणं समग्गं पि । गिण्हइ सुकोसलनियो पिउपयमूलम्मि पव्वजं ॥ गीयत्थो संजाओ पिउणा सह कुणइ विउलतवकम्मं । विहरइ बहुलद्धिजुओ गामागरमंडियं वसुहं ॥
। ३४५॥