SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ भव भावना प्रकरण ___ अथ संसारस्य दुःखरूपत्वेऽपि शरीराश्रितं सुखं प्राणिनां भविष्यति, तस्य शुचिरूपत्वादित्या- अशुचित्वशंक्य तदशुचित्वप्रतिपादनपरां षष्ठीमशुचित्वभावनां विभणिपुराह भावना वर्णनम् वीयट्ठाणमुवढंभहेयवो चिंतिउं सरूवं च । को होज सरीरम्मि वि सुइवाओ मुणियतत्ताणं ? ॥४०४ शरीरस्य बीज-शुक्रशोणितादि स्थान-स्त्रीजनोदरं उपष्टम्भहेतवोऽपि तस्य पितृमातृशुक्र- : - शोणितादयः एतान् सर्वानपि विचिन्त्य तथा स्वरूपं शरीरस्य मांसशोणितास्थिचर्मादिसमुदायरूपं । विचिन्त्य विदितवेद्यानां शरीरेऽपि निर्विवादप्रत्यक्षाशुचिवस्तुस्तोममये कः शुचिवादो ?, न कश्चिदित्यर्थः। ' ____ अथ शरीरयीजादीन सूत्र एव व्याचिख्यासुराहबीयं सुकं तह सोणियं च ठाणं तु जणणिगब्भम्मि । ओयं तु उवट्ठभस्स कारणं तस्सरूवं तु ॥ : यीज-कारणं तच्च शरीरस्य पितुः शुक्रं मातुस्तु शोणितं, स्थानं तु तस्यादौ जननीगर्भे, शुक्रशोणित- है. समुदाय ओज उच्यते, शरीरोपष्टम्भस्यापि प्रथमतस्तदेव हेतुः, स्वरूपं तु तस्य शरीरस्य 'अट्ठारस । पिट्टिकरंडयस्से'त्यादि अनन्तरवक्ष्यमाणलक्षणमिति शेपः ॥ तदेवाह
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy