SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ सर्वाण्यप्यनन्तशो जीवन परिभुक्तानि तथाऽपि मोहनीयादिकर्मोदयात् कुतश्चित प्रतिभवं सर्वमेव All नूतनं मन्यते, न तु तृप्ति बजतीति दर्शयति मयरहरो व्व जलेहिं तह वि हु दुप्पूरओ इमो अप्पा । विसयामिसम्मि गिद्धो भवे भवे वच्चइ न तत्तिं ॥४०२॥ गतार्थैव ॥ अथ प्रासंगिकमुपसंहरन्नुपदेशतात्पर्यमाह इय भुत्तं विसयसुहं दुहं च तप्पच्चयं अणंतगुणं । इण्हि भवदुहदलणम्मि जीव ! उज्जमसु जिणधम्मे ॥४०३॥ इत्येवमुक्तप्रकारेण भुक्तं तावत् सर्वमपि विषयसुखं, तत्प्रत्ययं-विषयसुखोपभोगहेतुकं दुःखं | च नरकादिषु विषयसुखादनन्तगुणं भुक्तं, तद्यदि जीव ! दुःखेषु निर्वेदः कोऽपि तवास्ति तदिदानी समस्तभवदुःखदलनसमर्थे जिनधर्म एवोद्यम कुर्विति । तदेमवसितं प्रासंगिकमपि, तदवसाने च चतुर्गतिभवस्वरूपभावनात्मिका ॥ पंचमी संसारभावना समाप्तेति ॥ ॥ इति संसारभावना ॥ ॥ ३२९ ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy