SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ पूजयत यूयं देवकृत्यानामत्रेदं प्रथमकृत्यं, 'हरयम्मि' त्ति स्वच्छप्रधानसलिलसम्पूर्णे हृदे समागच्छति, तत्र जलमज्जनं कृत्वा ततोऽभिषेकसभां प्रदक्षिणीकृत्य पूर्वंद्वारेण 'विशति' प्रविशति । अभिषेकविधिक्रममेवाह अह आरभिओगियसुरा साहाविय तह विउब्वियं चैव । मणिमयकलसाईयं भिंगाराई य उवगरणं ॥ तू जंति खीरोहिम्मि तह पुक्खरोयजलहिम्मि । दोसु वि गिण्हंति जलाई तह य वरपुंडरीयाई ॥३६१ ॥ मागहवरदामपभासतित्थतोयाइं मट्टियं च तओ । समयक्खेत्ते भरहाइगंगसिंधूण सरिया || ३६२|| रतारत्तवईणं महानईणं ओवराणं पि । उभयतटमट्टियं तह जलाई गिण्हंति सयलाणं ॥ ३६३ || गंतूण चुल्लहिमवंतसिहरिपमुहेसु कुलगिरिंदेसु । सव्वाईं तुवरओसहिसिद्धत्थयगंधमल्लाई ॥३६४॥ गिण्हंति वट्टवेयडूसेलसिहरेसु चउसु एमेव । विजएस जाईं मागहवरदामपभासतित्थाई || ३६५॥ गिण्हंति सलिलमट्टियमंतरनइसलिलमेव उवणेंति । वक्खारगिरीसु वणम्मि भद्दसालम्मि तुवराईं || ॥ ३११ ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy