SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ भवभावना प्रकरणे इंदसमा देविड्डी देवाणुपिएहिं पाविया एसा । अणुभंजंतु जहिच्छं समुवणयं निययपुन्नेहिं ॥ अह सो विहियहियओ चिंतइ दाणं तवं व सीलं वा । किं पुन्वभवे विहियं मए इमा जेण सुररिद्धी ? || ३५५ | इय उवउत्तो पेच्छइ पुव्वभवं तो इमं विचिंतेइ । किं एत्थ मज्झ कि पढमं ? ता परियणो भगइ || ३५६ || अट्ठसयं पडिमाणं सिद्धाययणे तव सगहाओ | कयअभिसेया पूएह सामि ! किच्चाणिमं पढमं ॥ ३५७ ॥ अह सो सयणिज्जाओ उट्ठइ परिइ देवदूसजुयं । मंगलतूरखेहिं पढंतसुखंदिवं देहिं ॥ ३५८ ॥ हरयम्मि समागच्छइ करेइ जलमजणं तओ विसइ । अभियसभाए अणुपयाहिणं पुव्वदारेणं । सुगमाः, नवरं सकथास्तीर्थकरदंष्ट्राः रत्नमयस्तम्भोपरि हीरकसमुद्रकेषु क्षिप्नास्तिष्ठन्ति, ततः सिद्धायतने अष्टोत्तरशतं प्रतिमानां, तथा सुधर्मसभागतास्तीर्थंकरदंष्ट्राः स्वस्वामिकृताभिषेकाः सन्तः देवलोके उत्पन्नानां देवाना मुत्पत्ति क्रमः ॥ ३१० ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy