________________
l सुहभावणाइ एवं पमत्तअपमत्त पुवकरणेसु । गंतुं अनियहिमि य उवसमसेटिं समारभइ ॥१०६॥ | गंतुं सुहमसरागे उवसामेउं सभेयमोहणियं । उवसंतवीयराओ एक्कारसमे गुणहाणे ॥१०७॥ केवलिसरिसचरित्तो जाओ निक्कलुसमाणसो सुद्धो । थिमियंवुरासिकप्पो थोयब्यो सक्कचक्कीणं ॥१०८॥ एत्यंतरम्मि खविऊण यहुयकम्माई सव्वहा झीणे | मणुयाउयम्मि अमरो सव्वट्ठमहाविमाणम्मि ॥१०९।। संजाओ तत्तोऽवि हु महाविदेहम्मि सिज्झिही गंतं । एत्थ भवे उण एत्तियगुणसामग्गि पवनोऽवि ॥ छउमत्थसंजमेणं उत्तमदेवत्तमेव संपत्तो । केवलिसंजमिणो च्चिय जीवा सिझति जं सब्वे ॥११॥ गुणसायररायरिसिं इय कालगयं वियाणिउं अमरो । उवसंतो कूरोऽवि हु परितुट्ठो तस्स चरिएण ॥११२॥ सम्मत्तं च पवन्नो गंधोदयकुसुमवरिसमाईहिं । तस्स शरीरं सकारिऊण सहाणमणुपत्तो ॥११३॥
॥ इति श्वेतविकानरनाथकथानकं समाप्तम् ॥
॥॥ २८९॥