SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Sधयचिंधवेजयंतीपडायमालाउलाइं रम्माइं । पउमवरवेइयाइं नाणासंठाणकलियाई ॥३४॥ वन्नियभवणसमिडीओऽणंतगुणरिद्धिसमुदयजुयाई । सुणमाणाण वि सुहयाई सेवमाणाण किं भणिमो ? ॥३४५॥ प्राकाररूपा पद्मवरवेदिका विद्यते येष्वित्यर्शआदित्वादच्प्रत्ययः, वृत्तव्यस्रादिभिर्नानासंस्थानः कलितानि-संयुक्तानि, शेषमनिगूढार्थं ॥ निरूपिता लेशतो देवलोकाः, अथ येन विहितेन जीवास्तेपूत्पद्यन्ते तदुपदर्शयन्नाहछउमत्थसंजमेणं देसचरित्तेणऽकामनिजरया । बालतवोकम्मेण य जीवा वच्चंति दियलोयं ॥३४६ ___ छद्मस्थानां संयमः छद्मस्थसंयमः तेन जीवा देवलोकं व्रजन्ति | निवृत्तच्छद्मानो जीवा मोक्षमेव | गच्छन्तीति छद्मस्थसंयमग्रहणं । तथा देशविरत्या अकामस्य-अनभ्युपगमवतो निर्जरा अकामनिर्जरा तया च । बालतपःकर्मणा च देवलोकं गच्छन्ति जीवा इति । 'अथ यथाक्रममुदाहरणानि दर्शयन्नाह१. अत्र-सर्वासु ॥ |॥ २७९॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy