SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ भव भावना प्रकरणे अथ ज्योतिष्क विमानान्याह - फलिहरयणामयाईं होंति कविद्धसंठियाई च । तिरियमसंखेज्जाई जोइसियाणं विमाणाई ॥ ३४९ ॥ 'तिरियं' ति तिर्यग्लोकः, तस्माद् बहिरेतानि न भवन्तीत्यर्थः । शेषं सुबोधं ॥ अथ संख्यया वैमानिकदेवानां विमानानि निरूपयितुमाह तेवीसाहिय सगनउइसहस चुलसीइसय सहस्साइं । वेमाणियदेवाणं होंति विमाणाई सयलाई ॥ एतानि च यथाक्रमं सौधर्मादिष्वित्थमवसेयानि । बत्तीस अडवीसा बारस अट्ठ चउरों सयसहस्सा | पण्णा चत्तालीसा छच्च सहस्सा सहस्सारे ॥ १॥ आणयपाणयकप्पे चत्तारि सयाऽऽरणच्चुए तिन्नि | सत्त विमाणसया । चउसु वि एएस कप्पेसु ||२|| एक्कारसोत्तरं हेट्ठिमए सत्तोत्तरं च मज्झिमए । सयमेगं वरिमए पंचेव अणुत्तरविमाणा ॥ ३॥ एतैः सर्वैरपि मिलितैर्यथोक्ता विमानसंख्या भवति ॥ अथैषामेव विस्तरादिस्वरूपमाह संखेज्जवित्थराइं होंति असंखेज्जवित्थराई च । कलियाई रयणनिम्मिय महंतपासाय पंतीहिं ॥ २४३॥ सौधर्मादि 'देवलोके विमानानां संख्यादि 11 202 11
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy