________________
भव
भावना
प्रकरणे
अथ ज्योतिष्क विमानान्याह -
फलिहरयणामयाईं होंति कविद्धसंठियाई च । तिरियमसंखेज्जाई जोइसियाणं विमाणाई ॥ ३४९ ॥ 'तिरियं' ति तिर्यग्लोकः, तस्माद् बहिरेतानि न भवन्तीत्यर्थः । शेषं सुबोधं ॥ अथ संख्यया वैमानिकदेवानां विमानानि निरूपयितुमाह
तेवीसाहिय सगनउइसहस चुलसीइसय सहस्साइं । वेमाणियदेवाणं होंति विमाणाई सयलाई ॥
एतानि च यथाक्रमं सौधर्मादिष्वित्थमवसेयानि । बत्तीस अडवीसा बारस अट्ठ चउरों सयसहस्सा | पण्णा चत्तालीसा छच्च सहस्सा सहस्सारे ॥ १॥ आणयपाणयकप्पे चत्तारि सयाऽऽरणच्चुए तिन्नि | सत्त विमाणसया । चउसु वि एएस कप्पेसु ||२|| एक्कारसोत्तरं हेट्ठिमए सत्तोत्तरं च मज्झिमए । सयमेगं वरिमए पंचेव अणुत्तरविमाणा ॥ ३॥ एतैः सर्वैरपि मिलितैर्यथोक्ता विमानसंख्या भवति ॥
अथैषामेव विस्तरादिस्वरूपमाह
संखेज्जवित्थराइं होंति असंखेज्जवित्थराई च । कलियाई रयणनिम्मिय महंतपासाय पंतीहिं ॥ २४३॥
सौधर्मादि 'देवलोके
विमानानां
संख्यादि
11 202 11