SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ भवभावना प्रकरणे जिणदत्तो नाम तहिं सेट्टी परिवसइ इडिटसम्पन्नो । जो सावओऽवि निच्चं आवइरहिओ गमइ कालं ॥ तस्य बहुओवाइयसएहिं चउरो सुया समुप्पन्ना । थैवदिणेहिं कलाओ गहिऊण कमेण परिणीया ॥ जोवणपत्ता य गिहं चिंतंति कुणंति सयलववहारं । किं बहुना ? निययपिया विहिओ सञ्चध निश्चिंतो ॥४॥ जिणदत्तस्स य मित्तो विमलो नामेण विजए तत्थ । भणिओ एएण नओ जिणदत्तो एयमेगंते ॥५॥ दत्ते तु पुत्ता विसंवइस्संति ता न सव्वं पि । धणमेयाणं तुमए कहियव्वं इहरहा पच्छा ||६|| सोइहिसि भावे जिणदत्तो भणइ मह सुया एवं । काहिंति न कइया वि हु विमलो तं भणइ किं बहुणा ? ||७|| पेच्छ्रिहिसि तुमं समवि अवगन्नेऊण तो तयं मित्तं । जिणदत्तेणं कहिओ विवो सवोऽवि पुत्ताणं ॥ तेहिं विनियभजाओ भणियाओ ससुरयस्स अणुदियहं । भोणसणाई हिं विणय मखुण्णेण कुत्र्वंति ॥९॥ तो असत्ते का तो जाव चिट्ठए एसो । सुण्हाओ वि जाएहिं सुएहिं पत्ताओ पोढत्तं ॥ १०॥ तासिदिति अणुदिणं तं विषयं ससुरयस्स सव्वाओ । तो सीयंतो एसो साहइ पुत्ताण नियदुक्खं ॥ वृद्धत्वे पराभव |विषये जिनदत्त श्रावक कथा ॥ २६० ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy