SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ स्पष्टा ॥ यथा च वृद्धत्वं दुःखकोटिकुलगृहं तथा प्रागेव दर्शितमित्याह एयम्स पुण सरूवं पुब् िपि हु वन्नियं समासेणं । वोच्छामि पुणो किंचि वि ठाणस्स असुन्नयाहेउं ॥३१०॥ सुगमा । नवरं एतस्य वृद्धत्वस्य पूर्वमशरणत्वभावनायां 'अह अन्नदिणे पलियच्छलेणे'त्यादौ ॥ यथाप्रतिज्ञातमेवाहथरहरइ जंघजुयलं झिजइ दिट्ठी पणस्सइ सुई वि । भजइ अंगं वारण होइ सिंभोऽवि अइपउरो ॥ लोयम्मि अणाएजो हसणिज्जो होइ सोयणिज्जो य। चिट्ठइ घरम्मि कोणे पडिउं मंचंमि कासंतो॥ वुड्ढत्तमि य भज्जा पुत्ता धूया वधूयणो वा वि। जिणदत्तसावगस्स व पराभवं कुणइ अइदुसहं ॥ तिस्रोऽपि सुगमाः । नवरं वृद्धत्वे एतत् प्राक्तनगाथाद्वयेऽपि सम्बध्यते ॥ जिनदत्ताख्यानकमभिधीयतेसावत्थी नाम पुरी जीए सयामत्तकरिघडाए ब्व । मग्गणसिलीमुहेहिं उवजीविजंति दाणाई ॥१॥ ॥ २५९ ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy