SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ हसनीयाः सज्जनानां शोचनीयाश्च जायन्त इति ॥ तदेवं ये विभवनयपराः विभविनो नीतिमन्तश्चेत्यर्थः, तेषामपि न केवलं गर्भवासो वा बालत्वं वा, तारुण्यमपि विडम्बनास्पदमेव, ये तु दारिधोपहता अनीतिमन्तश्च तेषामनीतिमतां परयुवतिरमणपरद्रव्यहरणवधवैरकलहनिरतानां दुर्नयधनानां नित्यं | यानीह भवेऽपि दुःखानि तानि को वर्णयितुं शक्नोतीति दर्शयन्नाह - इय विवणयपराण वि तारुण्णं पि हु विडंबणद्वाणं । जे उण दारिया अनीइमंताण ताणं तु ॥ २६८ ॥ परजुवइरमण परदव्वहरणवहवेरकलहनिरयाणं । दुन्नयधणाण निच्चं दुहाईं को वन्निरं तरइ ? ॥ गतार्थे ॥ अनीतिमतां स्वरूपमुक्तं, अथ दारिधोपहतानां लेशतो दुःखमुपदर्शयन्नाह - नत्थि घरे मह दव्वं विलसइ लोओ पयट्टइ छणो त्ति । डिंभाई रुयंति तहा हद्धी किं देमि घरिणीए ? तिन मह ढोयं पहु अत्तसमिद्धीइ गब्विया सयणा । सेसा वि हु धणिणो परिहवंति न हु देतिं अवयासं ॥ ३०१ || २२ ।। २५३ ।।
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy