SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ तम्हा धणमुव जसु करेसु तह तस्स पत्तविणिओगं । किं वसहपूरणेणं कजविरहिएण तुह इमिणा ? ॥ अह सो भणइ नरिंदं जाणामि इमं अहं पि नवरि सुहं । न लहेमि कह वि वसहं अपूरिऊणं इमं देव ? अह देवि भणइ निवो उवएसं एरिसा न अरिहंति । तिक्खा वि खग्गधारा वजे कुंठत्तणमुवेइ ॥४०॥ सट्टाणम्मि नरिंदो गच्छइ तो मम्मणेण वि कमेण | चिरकालं अणुहवि दुहाई सो पूरिओ वसहो ॥४१|| ॥ इति मम्मणवणिगाख्यानकम् समाप्तम् ॥ ___ तदेवं सत्यपि विभवे प्रवर्द्धमानाकांक्षाः प्राणिनो दुःखिता एव भवन्तीति प्रतिपादितं, व्याधि- MC विधुरिताश्चान्ये दुःखिता भवन्तीत्यभिधित्सुराहलदं पि धणं भोत्तुं न पावए वाहिविहुरिओ अन्नो । पत्थोसहाइनिरओ त्ति केवलं नियइ नयणेहिं ॥ __ पथ्यं चौषधं च आदिशब्दात् शस्त्रकर्मादिपरिग्रहस्तन्निरत इति कृत्वा तल्लब्धमपि धनं हृदये महदार्तध्यानमुद्बहन केवलं नेत्राभ्यामेव निरीक्षते, न तु खादितुं पातुं वा तच्छक्नोति, तथा च सति महद् दुःखं तस्योपजायत इति भावः । शेषं सुगमं ॥ अपरस्त्वगत्यदुःखेन दुःखितो भवतीति दर्शयति ॥ २२९॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy