________________
वासारत्ते तरुभूमिनिस्सिया रनजलपवाहेहिं । वुज्झंति असंखा तह मरंति सीएण विज्झडिया ॥ को ताण अणाहाणं रन्ने तिरियाण वाहिविहुराणं । भुयगाइडकियाण य कुणइ तिगिच्छं व मंतं वा ? ॥ २४६॥
7 वसणच्छेयं नासाइविंधणं पुच्छकन्नकप्परणं । बंधणताडणडंभणदुहाई तिरिएऽणंताई ॥ २४७॥ मुद्भजणवंचणेणं कूडतुलाकूडमाणकरणेण । अट्टवसट्टोवगमेण देहघरसयणचिंताहिं ॥ २४८ ॥ कूडक्कयकरणेणं अणंतसो नियडिनडिय चित्तेहिं । सावत्थीवणिएहिं व तिरियाउं बज्झए एयं ॥
ANNES
'इये' त्यादि, सुगमा ॥ किमिति सर्वेषामपि तिरश्चां स्वरूपमभिधातुं न शक्यत इत्याह'हिमे' त्यादि, यद् - यस्मात् कारणाच्छीतकाले बहवस्तिर्यंची मृता दृश्यन्ते, वर्षासु चासंख्येया जल- 4. प्रवाहेणोद्यन्ते म्रियन्ते च उपलक्षणत्वादीष्ण्यादिना बहवो म्रियन्ते, अतस्तेषां सर्वेषामपि तिरश्चां स्वरूपं प्रत्येकमभिधातुं न शक्यत इति ॥ पुनरपि तिरयां सामान्यदुःखमाह - 'को ताणे'त्यादि,
१८
॥ २०५ ॥