SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ भवभावना प्रकरणे -जनकेन पाशे बद्धस्य तम्मरणम्मि य सोओ सुयमरणाओऽवि सत्यवाहस्स । संजाओ अब्भहिओ अहऽन्नया आगओ तत्थ ॥ केवलनाणी तस्संतिए य गच्छइ समग्गपुरलोओ। वसुदत्तसत्थवाहोऽवि वयइ संसयनिरासत्थं ॥१८॥ पुट्ठो य तेण नाणी भयवं ! किं मज्झ एत्तिओ नेहो । कीरस्स तस्स उवरि भणइ तओ केवली भद्द ! ॥ सो तुज्झ सुओ पुब्बिं आसि तहा जीइ भक्विओ सावि । जणणी बिडालिया एवमाइ सव्वं पि सोऊण ||२०|| संविग्गो वसूदत्तो धम्म सोऊण केवलीपासे । पव्वज्जं पडिवजइ सुयं कुडम्ब ठवेऊण ॥२१॥ ॥ इति वसुदत्तसार्थवाहाख्यानकं समाप्तम् ।। शुकस्य विषये वसुदत्त सार्थवाह कथा तदेवं तिरश्चामतिबहुत्वात् प्रत्येकं सर्वेषां स्वरूपस्याभिधानमशक्यत्वादुपसंहरन्नाह इय तिरियमसंखेसुं दीवसमुद्देसु उड्डमहलोए । विविहा तिरिया दुक्खं च बहुविहं केत्तियं भणिमो ? ॥२४॥ हिमपरिएसुसरिसरवरेसु सीयलसमीरसुढियंगा । हिययं फुडिऊण मया बहवे दीसंति जंतिरिया ॥ ॥ २०४॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy