SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ भावना प्रकरणे अन्नोऽन्नगसणवावारनिरयअइकूरजलयरारदो । मत्स्य .. भवे तसिओ गसिओ मुक्को लुको ढुको य गिलिओ य ॥२३२॥ सोढानां वडिसग्गनिसिआमिसलवलुदो रसणपरवसो मच्छो । * विविधगलए विदो सत्थेण बिंदिउं भुंजिउं भुत्तो ॥२३३॥ , वेदनानां .: वर्णनम् पियपुत्तोऽवि हु मच्छत्तणंपि जाओ सुमित्तगहवइणा । वडिसेण गले गहिओ मुणिणा मोयाविओ कह वि ॥२३४॥ ___ पंचापि सुगमाः ॥ नवरं 'तहिं चेव' त्ति तस्मिन्नेव मत्स्यभवे 'तेहिं चिय' त्ति तैरेवानायः 'तहिं : पित्ति तस्मिन्नेव मत्स्यभवे, अन्योऽन्यग्रसनव्यापारनिरताश्च तेऽतिकरजलचराश्च तैरारब्धो मत्स्यः कदाचित् त्रस्तः, ततो धावित्वा तैर्ग्रस्तो-गिलितुमारब्धः, पुनर्दैवयोगात् गिलितुमशक्तैः कथमपि मुक्तः, ततो भीत्या कापि जलमध्ये लुक्को-नष्टः, पुनवप्रतिकूलतया कथमपि 'दुक्को' त्ति प्राप्तो गिलितश्चेति, बडिशं-प्रलम्बवंशाग्रन्यस्तलोहमयचक्रकीलकरूपं, तत्र लोहकीलकाग्रे न्यस्तो योऽयमामिपलवस्तत्र लुब्धश्चासौ रसनपरवशश्चासौ मत्स्यश्चेति ॥ * ॥१९८॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy