SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ इय पालिऊण सम्मं अभिग्गहं अखलियं च सामन्नं । विजयविमाणम्मिसुरो जाओ बहुखवियकम्मंसो ||६९|| चविऊण सो महप्पा तत्तो सुकुलम्मि पाविडं जम्मं । निद्धोदयकम्मरओ महाविदेहम्मि सिज्झिहइ ॥ ॥ इति मेघकुमाराख्यानकं समाप्तम् ॥ ce तदेवं स्थलचराणां लेशतः स्वरूपमुक्तं, अथ शेषजलचरोपलक्षणार्थं मत्स्यमधिकृत्यात्मानुशास्तिगर्भ तत्स्वरूपमाह - जाले को सत्थेण चिंदिउं हुयवहम्मि परिमुक्को । भुत्तो य अणजेहिं जं मच्छभवे तयं सरसु ॥ छेत्तूण निसियसत्थेण खंडसो उक्कलंततेल्लमि । तलिऊण तुट्ठहियएहि हंत भुत्तो तहिं चैव ॥ २३० जीवतोऽवि ह उवरिं दाउँ दहणस्स दीणहियओ य । काऊण भडित्तं भुंजिओऽसि तेहिं चिय तहिं पि ||२३१|| ॥ १९७ ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy