SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ गाढमाकृष्य तिष्ठति, तथा च सूकरः पदमपि चलितुं न शक्नोति, ततोऽश्वारोहः समागत्य सूकर सेल्लेन हत्वा विनाशयति ॥ इह च मायादिदोषप्रधाना जन्तवः शूकरत्वेनोत्पद्यन्ते, तत्र च पुत्रादिभिरपि भक्ष्यन्त इति संसारासमंजसं दर्शयन्नाह उप्पन्नस्स पिउस्स वि भवपरियत्तीइ सूयरत्तेण । सदाइ भुंजमाणो रायसुओ बोहियो मुणिणा ॥ इह कस्यचिद्राजपुत्रस्य सम्बन्धी पिता कर्मवशाद् भवान्तरे सूकरत्वेनोत्पन्नः, तस्य च सम्बन्धीनि दीर्घवर्धरूपाणि पृष्ठिमांसानि भुंजानः पुत्रो मुनिना प्रतियोधित इत्यक्षरार्थः॥ ___ भावार्थस्तु कथानकेनोच्यते, तच्चेदम्All उसहपुरं नाम पुरं जं दीसइ सेयवसहपिटं व । चंदकरधवलधवलहरधवलमीसरनिवेसं च ॥१॥ राया य भाणनामो तं पालइ जस्स सेसगुणवग्गो । चंदो व्व कलंकेणं महलिजइ किविणभावेण ॥२॥ एत्तो य सूरनामा रायसुओ दाइएहि निच्छूढो । भजाए चंदवयणाए अणुगओ सीलकलियाए ॥३॥ एगागी भममाणो वुच्छो तत्थागओ तओ भाणुं । नरनाहं ओलग्गइ वराडियं पिहन सो देइ ॥४॥ ३॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy