SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ भव भावना प्रकरणे अथ सूकरमधिकृत्याऽऽत्मानुशास्तिमाह पज्जलियजलणजालासु उवरि उल्लंबिऊण जीवंतो । भुतोऽसि भुंजिउं सूयरत्तणे किह न तं सरसि ? ॥२२०॥ अधःप्रज्वलज्ज्वलनज्वालानामुपरि अधोमुख उल्लम्ब्य जीवन्नेव भर्जित्वा सुकरत्वे यद् भुक्तोऽस्यनायैः तत् कथं न स्मरसि ? ॥ तथा गहिऊण सवणमुच्छल्लऊण वामाओ दाहिणगयम्मि । सुम्मि ओतत्थ वि विडो सल्लेण निहण गओ ॥ २२९ ॥ इह किलाखेटिकानां सम्बन्धी श्वा सूकरे दृष्टे धावित्वा दक्षिणं वामं वा कर्ण दशनैर्गृहीत्वा दक्षिणाद्वामे वामाद्वा दक्षिणे पार्श्वे शूकरपृष्ठोपरिभागेन झंपां दत्त्वा गच्छति, ततो दन्तगृहीतं कर्ण सूकरभवे अनुभूत दुःखानां स्मरणम् अनुशास्तिश्व ॥ १८२ ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy