SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ भव- भावना प्रकरणे हरिणभवे अनुभूतदुःखानां स्मारणम् तेषु च नीचवृत्तिरूपेषु वृतिविवरेष्वागत्य परमार्थमजानानाः केपि मुग्धहरिणाः झंपां दत्त्वा प्रविशन्ति, ततो गर्तासु पतिताः सन्तः शूलाभिहृदये विध्यन्ते, ततस्तैर्भक्ष्यन्त इति भाव इति । अपरं च-मत्ताश्च हरिणाः किल शृंगाघातैः वृक्षाणां घ्नन्तः परिभ्रमन्ति, ततश्च कस्मिंश्चिद् वंशजाल्यादौ गुपिते वृक्षे विलग्नझंगा वेल्लंतो म्रियन्त इति दर्शयति मत्तो तत्थेव य नियपमायओ निहयरुक्खगयसिंगो। सुबहुं वेल्लंतो जं मओऽसि तं किं न संभरसि ? ॥२१६॥ ___ गतार्था । नवरं 'तत्थेव य' त्ति तत्रैव हरिणजन्मनि ॥ तथागिम्हे कंताराइसु तिसिओ माइण्डियाइ हीरंतो । मरइ कुरंगो फुटुंतलोयणो अहव थेवजले ॥२१७ __हरिणो हरिणीए कए न पियइ हरिणी वि हरिणकजेण। तुच्छजले बुड्डमुहाई दो वि समयं विवन्नाई ॥२१॥ ॥ १५८ ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy