SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ दद्रूण कूडहरिणिं फासिंदियभोलिओ तहिं गिद्दो। विद्वो बाणेण उरम्मि घुम्मिउं निहणमणुपत्तो।। चित्तयमइंदकमनिसियनहरखरपहरविहुरियंगस्स । जह तुह दुहं कुरंगत्तणमि तं जीव ! किं भणिमो ? ॥२१॥ सुगमाः । नवरं मायाप्रधानो व्याधो मायाव्याधः, 'कूडहरिणिं' ति इह किलाऽखेटिकाः स्वयं वृक्षाद्यन्तरिताः प्रलम्वितातिसूक्ष्मदवरिकाबद्धां निजहरिणीमटव्यां हरिणानुद्दिश्य मुंचन्ति, तां दृष्ट्वेत्यर्थः इति ॥ तथा वइविवरविहियझंपो गत्तासूलाइ निवडिओ संतो। जवचणयचरणगिरो विडो हियम्मि खरो य ॥२१५।। इह कस्मिंश्चिदृशे यवचनकक्षेत्राणि हरिणाश्चरन्ति, तद्रक्षणार्थमुच्चा घनाश्च वृतयः क्रियन्ते, ताश्च वृतीः किल केचिद् मांसभक्षणशीलाः क्रूरात्मानः कचिदेकस्मिन् प्रदेशे किंचिन्नीचैस्तराः कुर्वन्ति, ॥ अभ्यन्तरे चाधः संकीर्णा उपरि विशाला मध्यनिखातातितीक्ष्णखादिरकीलकरूपशूलिका गर्ताः खनन्ति, || १५७॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy