SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ भव- भावना प्रकरण सविसेसदेसणाए तत्तो पडियोहए तयं महिसं । अइसंविग्गो तो सोऽवि अणसणं गिण्हए तत्थ ॥२८॥ निजामिओ सुरेणं तत्तो सुहभावमुवगओ संतो । वेमाणियदेवेसुं उववन्नो सो महिड्डीसु ॥२९॥ ॥ इति क्षुल्लकाख्यानकम् ।। महिषगतिगमने तुल्लकाख्यानकम् न केवलं प्रमादिनः संयता एवं महिषत्वमवाप्नुवन्ति, किन्तु गृहस्था अपि सद्धर्मप्रमादिनः कुटुम्बकार्ये अलीकभाषणपरवंचनादिपापानि कृत्वा आतॊपगताश्च मृत्वा महिषत्वमासादयन्ति, तत्र च मारणादिविडम्बनाः सहन्त इति दर्शयतिकाउं कुडुंबकज्जे समुद्दवणिओ व्व विविहपावाई। मारेउं महिसत्ते भुंजइ तेण वि कुटुंबेण ॥११७ ___गतार्था ॥ कथानकं तूच्यतेनामेण तामलित्ती नयरी जीसे समुद्दवेलाए । सुत्तीहिं फुडंतीहिं कीरइ मुत्ताहलुवयारो ॥१॥ तत्थ य मिच्छदिट्ठी आरंभरई अलीयवाई य | कूडक्कयकूडतुलापरवंचणनियडिनिरओ य ॥२॥ ॥ १४०॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy