SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ भवभावना प्रकरण उक्ताः सोदाहरणा एकेन्द्रियाः अथ विकलेन्द्रियस्वरूपमाह विगलिंदिया अवत्तं रसंति सुन्नं भमंति चिति । लोलंति घुलंति लुठंति जंति निहणं पि हवसगा || १८६॥ विकलेन्द्रियाः द्वित्रिचतुरिन्द्रियरूपाः कृमिशंख मत्कोटककी टिकाभ्रमरमक्षिकादयः करणपाटवाभावादव्यक्तं रसन्ति-शब्दयन्ति, मनसोऽभावादप्रेक्षापूर्व कारितया शून्यं एवमेव भ्रमन्ति कदाचिदेकस्थान एव तिष्ठन्ति, कर्दमादौ लोलंति, घुलंति - प्रतिपदं स्खलन्ति, निम्नोन्नतादौ लुठन्ति, क्षुदार्त्ताः घृततैलोष्णावश्रावणादिषु पतिता निधनमपि विनाशमपि यान्तीति ॥ यैर्हेतुभिरेतेषु जीवा व्रजन्ति तान् सोदाहरणानाह - जिणधम्मुवहासेणं कामासत्तीइ हिययसढयाए । उम्मगदेसणाए सया वि केलीकिलत्तेण ॥ १८७॥ कूडक्कय अलिएणं परपरिवारण पिसुणयाए य | विगलिंदिएस जीवा वच्चति पियंगुवणिओ व्व ॥ विकले न्द्रिय गतौ गमनस्य कारणे प्रियंगु कथा नकम् ॥ १२० ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy