SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ रूपाणि विस्फुर्जत्स्फुलिङ्गमालाज्वालाकरालानि तप्तताम्रमयपुत्तलिकादीनि दर्शयन्ति । अथ गन्धरसगृद्धिविपाकमाहवसमंसजलणमुम्मुरपमुहाणि विलेवणाणि उवणेति । उप्पाडिऊण संदसएण दसणे य जीहं च । तत्तो भीमभुयंगमपिवीलियाईणि तह य दव्वाणि । असुईउ अणंतगुणे असुहाई खिवंति वयणम्मि ॥१६१।। येषां तु सुरभिगन्धातिशयगृद्धानां कर्पूरकस्तूरिकोन्मिश्रकृष्णागरुश्रीखण्डविलेपनादिष्वासक्तिरासीत्तेषां वपुषि वसामांसज्वलनमूर्मुरपूयादिविलेपनान्युपनयन्ति-कुर्वन्ति, येषां तु मद्यमांसरजनीभोजनादिरसगृद्धिरासीत् तेषां संदंशकेन दशनान जिह्वां चोत्पाट्य ततो भीमभुजङ्गमपिपीलिकादीनि वदने क्षिपन्ति, तथा द्रव्याणि वैक्रियाणि कृत्वा वदने क्षिपन्ति, कथंभूतानि?-अशुचीनि-जुगुप्सनीयानि महादुर्गन्धानि, किमुक्तं भवति ?-अशुचेर्विष्ठायाः अनन्तगुणेनाशुभानि ॥ अथ स्पर्शगृद्धिविपाकमाह ॥८३॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy