SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ भवभावना प्रकरणे तिरियाणऽइभारारोवणाईं सुमराविऊण खंधेसुं । चडिऊण सुरा तेसिं भरेण भंजंति अंगाई | १५७ तार्था । नवरं पर्वतादिसमभारमात्मानं कृत्वा तत्स्कन्धेष्वारोहन्ति, वज्रमयाराभिगृहन्ति कशादिभिश्च ताडयन्तीति दृश्यं । प्रकारान्तरवेदनानां सूत्रत एव पातनामाह परमा धार्मिकैः नारकजीवाना मंगोपांग जेसिं च अइसएणं गिद्धी सद्दाइसु विससु । आसि इह ताणं पि हु विवागमेयं पयासंति । १५८ भंजनम् तार्था । तत्र शब्दरूपविषयगृद्धि विपाकमेकगाथया प्राह तत्ततउमाइयाईं खिवंति सवणेसु तह य दिट्ठीए । संताबुव्वेय विद्याय उरूवाणि दंसंति ॥ १५६ ॥ येषां मधुरगीतपरयुवत्यायनुकूलमन्मनभाषितादिशब्देषु पूर्व गृद्धिरिहाऽऽसीत् तेषां श्रवणेषु तां स्मारयित्वा उत्कलिततप्त तैलादीनि चिपन्ति, येषां तु परयुवत्यादिरूपविषये वदननयनाधरपल्लवकटाक्षक्षेपप्रेक्षितकचावक्षोजना भिमण्डल त्रिवलीतरं गितोदरकाञ्चीपदो रुस्तम्भाद्यवलोकने गृद्धिरतिशयेन आसीत् तेषां दृष्टेर्महासन्तापकारीणि परमोद्वेगजनकानि सर्वथा स्फोटनस्वरूपविघातहेतुभूतानि ॥ ८२ ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy