SearchBrowseAboutContactDonate
Page Preview
Page 900
Loading...
Download File
Download File
Page Text
________________ शुद्धधर्मदुकरत्वेप्युपदेशसाफल्यम् श्रीउपदे- णय दुक्करं तु अहिगारिणो इहं अहिगयं अणुट्ठाणं। भवदुक्खभयाणाणी मोक्खत्थी किंण करेइ ?॥९२०॥ शपदे नच नैव दुष्करं दुरनुष्ठेयं, तुरेवकारार्थः, अधिकारिणो मोक्षं प्रति बद्धस्पृहस्येहाधिकृतं शुद्धधर्माराधनारूपमनुष्ठानं सर्वसावधविरमणरूपम् । कुतः, यतः भवदुःखभयाज्जातिजरामरणादिसंसारोद्धेगाद्, ज्ञानी निश्चितहेयोपादेयविभागो ॥३८७॥ मोक्षार्थ किं न करोति? अपि तु शक्त्यनुरूपं तत्साधकतया निश्चितं सर्वमपि ॥ ९२०॥ एतदेव भावयति;भवदुक्खं जमणंतं मोक्खसुहं चेव भाविए तत्ते। गरुयंपि अप्पमायं सेवइ णउ अण्णहा णियमा॥९२१॥ ___ भवदुःखं नरकतिर्यगादिजन्मस्वशर्मलक्षणं यद्यस्मादनंतमनवधि, अनाद्यनंतत्वाच्च संसारस्य; मोक्षसुखं चैवापवर्गसुखमप्यनन्तमेव, अनागतकालप्रमाणत्वात् । एवं भाविते तत्त्वे दुःखसुखस्वरूपलक्षणे गुरुकर्मभिः संसाराभिनन्दिभिः स्वमेऽप्यनध्यवसेयं अप्रमादं निद्राविकथादिप्रमादपरिवर्जनरूपं सेवतेऽधितिष्ठति, न त्वन्यथोक्तरूपतत्त्वज्ञानाभावे नियमादवश्यम्भावेन । अन्यत्राप्युक्तं-"भवस्वरूपविज्ञानात्तद्विरागाच्च तत्त्वतः। अपवर्गानुरागाच स्यादेतन्नान्यथा क्वचित् ॥१॥" ॥९२१ ॥ एतत्समर्थनार्यवाह;हैं इह तेल्लपत्तिधारगणायं तंतंतरेसुवि पसिद्धं । अइगंभीरत्थं खलु भावेयवं पयत्तेण ॥ ९२२ ॥ 2 इह गुरुकाऽप्रमादसेवायां तैलपात्रीधारकज्ञातं तन्त्रान्तरेऽपि दर्शनान्तरशास्त्रेष्वपि प्रसिद्ध अतिगम्भीरार्थ महामति+ गम्यं, खलुक्यालङ्कारे, भावयितव्यं प्रयत्नेन ॥ ९२२ ॥ एतदेव गाथानवकेन दर्शयति: EGAMALSSESSAGARMA NEEMERSONNECORROGRAM ॥३७॥
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy