________________
सो पण्णो राया पायं तेणोवसामिओ लोगो । णियनगरे णवरं कोति सेट्ठिपुत्तो ण कम्मगुरू ॥ ९२३ ॥ सो लोगगहा मण्णइ हिंसंपि तहाविहं ण दुद्वंति । हिंसाणं सुहभावा दुहावि अत्थं तु दुद्देयं ॥ ९२४ ॥ अपमायसारयाए णिविस तह जिणोवएसपि । तक्खगफणरयणगयं सिरत्तिसमणोवएव ॥ ९२५ ॥ तस्सुवसमणणिमित्तं जक्खो च्छत्तो समाणदिट्ठित्ति । णिउणो कओ समप्पिय माणिक्कं सागओ तत्तो९२६ अवरो रायासण्णो अहंति परिवोहगो असमदिट्ठी । कालेणं वीसंभो तओ य मायापओगोत्ति ॥ ९२७ ॥ पठ्ठे रायाहरणं पउहगसिद्वंति पउरघरलाभे । माहण पच्छित्तं बहुभयमेवमदोस तहवित्ति ॥ ९२८ ॥ जवखन्भत्थण विष्णवण ममत्थे तं णिवं सुदंडेण । तच्चोयण परिणामो विण्णत्ती तइलपत्ति वहो ॥ ९२९ ॥ | संगच्छण जहसत्ती खग्गधरुक्खेव छणणिरूवणया । तलिच्छ जत्तनयणं चोयणमेवंति पडिवत्ती ॥ ९३० ॥ | एवमणंताणं इह भीया मरणाइयाण दुक्खाणं । सेवंति अप्पमायं साहू मोक्खत्थमुज्जुत्ता ॥ ९३१ ॥
श्राचः सर्वज्ञदर्शन श्रद्धालुः प्राज्ञः स्वभावत एव परोपकारोपायप्रवीणः क्वचिद् नगरे जितशत्रुनामा राजाऽभूत् । प्रायो बाहुल्येन तेन राज्ञा दानसन्मानादिभिरुपायैः सन्तोपमानीयोपशामित उपशममानीतो जिनशासनं प्रति सानुरागो