________________
जह ठिइणिबंधणेसुं धम्म कपिति मूढगा लोया। तह एएवि वरागा पायं एवंति दट्ठवा ॥९१७॥ दूध यथा येन प्रकारेण स्थितिः शरीरादिनिर्वहणं, तन्निवन्धनेषु तत्कारणेषु वापीकूपतडागादिषु क्रियमाणेषु धर्म सुगति-N है फलं सुकृतं कल्पयन्ति मूढका निर्वाणमार्गमजानाना लोका द्विजातितथाविधा जनाः, तथैतेऽपि गुणदारियभाजो जीवा
लोकोत्तरमार्गमवतार्यमाणा अपि वराकाः कृपास्पदतामागताः प्रायो बाहुल्येन यत्र तत्रैव बहुलोकपरिगृहीते कुतीर्थगम-15
नादौ धर्मकल्पनाकारिणः, एवं पूर्वोक्तमूढलोकवत् । इतिः पूरणे द्रष्टव्यः ॥ ९१७ ॥ एतदेव दृष्टान्तेन भावयति;है एएणं चिय कोई राया केणावि सूरिणा सम्म । णाएणमेयदिट्ठी थिरीकओ सुद्धधम्मम्मि ॥ ९१८॥ 1. एतेनैव यथा रलार्थिनः स्तोका इत्यनेन कश्चिद् राजा केनापि सूरिणा सम्यग् यथावद् ज्ञातेन दृष्टान्तेन, एतदृष्टि-2 बहुजनपरिगृहीतो धर्मःप्रमाणमित्येवं पश्यन् , स्थिरीकृतः शुद्धधर्मे स्तोकतरविवेकिलोकपरिगृहीते॥९१८॥एतदेव भावयति;-15 नयरं पवेसिऊणं सागेंधणधण्णमाइठाणाइं। बहुगाइं दंसिऊणं रयणावणदंसणेणं तु ॥ ९१९ ॥ | नगरं प्रतीतरूपमेव प्रवेश्यावतार्य शाकेन्धनधनधान्यादिस्थानानि बहुकानि प्रभूतानि दर्शयित्वा रलापणदर्शनेन तु है।
अतिस्तोकरतवाणिज्यहट्टदर्शनेनैव-यथा हि महाराज! अत्र तव नगरेऽतिवहनि शाकेन्धनादिव्यवहारस्थानानि, आ स्तोकानि रलवाणिज्यस्थानानि, तथैव शुद्धधर्मग्राहिणोऽत्र नगरस्थानीये जने अतिस्तोका इतरे त्वतिभूरय इति ॥ ९१९॥ I यधेयं ज्यरहरतक्षकचूडारतालङ्कारवद् दुष्करः शुद्धधर्मस्तत्किं तस्योपदेशेन ? इत्याशंक्याहा
0949 OGOSTOSTOSO SOCCER
--
-