SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ उत्सर्गाप वादयो लेक्षणम् श्रीउपदे- उन्नतमुच्चं पर्वतादिकमपेक्ष्येतरस्य नीचस्य भूतलादेः प्रसिद्धिालाबलादेर्जनस्य प्रतीतिः, तथोन्नतस्योक्तरूपस्येतरस्माद् शपदे निम्नात तदपेक्ष्येत्यर्थः प्रसिद्धिः सम्पद्यते । एवं सति यत् सिद्धं तदाह-इत्येवमुक्तदृष्टान्तादन्योन्यप्रसिद्धाः परस्परम दपेक्षमाणाः प्रतीतिविपयभावभाजः सन्त उत्सगर्गापवादास्तुल्याः समानसंख्याः सम्पद्यन्त इति ॥ ७८३ ॥ ॥३५९॥ ____ अथोत्सर्गापवादयोर्लक्षणमाह;। दवादिएहिं जुत्तस्सुस्सग्गो जदुचियं अणुढाणारहियस्स तमववाओ उचियं चियरस्स न उ तस्स॥७८४॥ द्रव्यादिभिर्युक्तस्य साधोरुत्सगर्गो भण्यते । किमित्याह-यदुचितं परिपूर्णद्रव्यादियोग्यमनुष्ठानं शुद्धानपानगवेषणादिहै। रूपं परिपूर्णमेव । रहितस्य द्रव्यादिभिरेव तदनुष्ठानमपवादो भण्यते । कीदृशमित्याह-उचितमेव पञ्चकादिपरिहाण्या है तथाविधानपानाद्यासेवनारूपम् । कस्येत्याह-इतरस्य द्रव्यादियुक्तापेक्षया तद्रहितस्यैव, न तु नैव तस्य द्रव्यादियु-3 क्तस्य । यत्तदौचित्येनानुष्ठानं स उत्सर्गः, तद्रहितस्य पुनस्तदौचित्येनैव च यदनुष्ठानं सोऽपवादः । यच्चैतयोः पक्षयोविपर्यासेनानुष्ठानं प्रवर्त्तते, न स उत्सग्र्गोऽपवादो वा, किं तु संसाराभिनन्दिसत्त्वचेष्टितमिति ॥ ७८४॥ ' अथोपदेशसर्वस्वमेवाह; जह खलु सुद्धो भावो आणाजोगेण साणुबंधोत्ति । जायइ तह जइयत्वं सत्वावत्थासु दुगमेयं ॥७८५॥ 8 यथा खलु यथैव शुद्धो रागद्वेषाद्यकलुषितो भावो मनःपरिणामः, आज्ञायोगेन सर्वज्ञवचनानुसारलक्षणेन, सानुबन्धो % SEOSESLOBOSAICHSHSO6405* RECASSAGARMARRIORRIGANGA ॥३५९॥
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy