SearchBrowseAboutContactDonate
Page Preview
Page 841
Loading...
Download File
Download File
Page Text
________________ CRENCE भवान्तरानुयायी जायते, तथा यतितव्यम् । सर्वावस्थासूत्सर्गकालेऽपवादकाले चेत्यर्थः, द्विकमेतच्छुद्धो भाव आज्ञा-1 प्रयोगश्च । एवंलक्षणं कर्त्तव्यम् ॥ ७.५ ॥ कुतो यतः जं आणाए बहुगं जह तं सिज्झइ तहेत्थ कायवं । ण उ जंतविवरीयं लोगमयं एस परमत्थो॥७८६॥ 31 यद्यस्माद् आज्ञयोत्सर्गरूपमपवादरूपं वा बहुकं बहुरूपमनुष्ठानं निर्वाणफलमित्यर्थः, जायते । तस्माद् यथा तत् टू सिध्यति तथैव बुद्धिमता कर्त्तव्यम् । व्यवच्छेद्यमाह-न तु न पुनर्यत् तद्विपरीतमाज्ञाविपरीतं लोकमतमपि गतानुग तिकबहुलोकानुवर्तितमपि लौकिकं तीर्थस्नानदानरूपं, लोकोत्तरमपि प्रमत्तजनाचरितं चित्ररूपमिति । एष परमार्थः सर्व13/ज्ञशामनरहस्यमित्यर्थ इति ॥ ७८६ ॥ अथ प्रसङ्गमुपसंहरन प्रस्तुतमाह; कयमेत्थ पसंगेणं स भावओ पालिऊण तह धम्म । पायं संपुण्णं चिय ण दवओ कालदोसाओ॥७८७॥ 4 कृतमत्र प्रसंगेन, स शंखराजमुनिर्भावतो मनःपरिणत्या पालयित्वा तथा तत्प्रकारं धर्म, प्रायः सम्पूर्णमेव, अनाभो गादेः कचित् खण्डमपि स्यादिति प्रायोग्रहणम् । व्यवच्छेद्यमाह-न नैव द्रव्यतः कायानुष्ठानमपेक्ष्य कालदोपाद् दुष्प| मालक्षणकालापराधादिति ॥ ७८७ ॥ काऊण कालधम्म परिसुद्धाचारपक्खपाएणं । उववण्णो सुरलोए तओ चुओ पोयणपुरम्मि ॥७८८ ॥ SAIRLIGIGASTOSHISHISHORE
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy