SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ है कदाचित् पारणके प्रवृत्ते कटुकतुम्बकं लब्धवान् । तत्र भोक्तव्ये गुरुवारणा गुरुणा निवारणा कृता । कीदृशे सतीत्याह --'नाय'ति भोक्तमयोग्यतयावगते सति, तथा आलोचनायां तुम्बकस्वरूपप्रकाशनायां कृतायां भणितो गुरुणा यथा ६ प्रतिष्ठापर्यंतदिति ॥ ६४८ ॥ ४१॥ तत आपाकस्थण्डिले इष्टकादिपाकस्थाने तत्परिष्ठापनार्थ गतेन पिपीलिकानां तत्तुम्बकगन्धलुब्धानां मरणमुपलभ्य तद्देशे आपाकस्थण्डिलप्रदेशे एव करुणया समुद्घाटितातितीत्रकीटिकाविषयदयापरिणामलक्षणया 'सिद्धविकटन' इति सिद्धान् साक्षीकृत्य दत्तायामालोचनायां तत् तुम्बकं भुक्त्वा मृतो महासत्त्वः सुगतिगामी च सम्पन्न इति गाथाक्षरार्थः। चिस्तरार्थः पुनः कथानकादवसेयस्तच्चेदम् -अत्थि इहेव जंबुद्दीवे दाहिणभरहमज्झखंडम्मि । अन्भलिहपायारा चंपा नामेण पवरपुरी ॥ १ ॥ धवलुत्तुंगसुरालयसहस्ससोभंतमझभागाए । तीए पुरीए भविंसु विस्सुया माहणा तिण्णि ॥२॥ सोमे य मोमदत्ते तहावरे सोमभूइ इयनामे । एगोदरा परोप्परपरूढदढपणयसम्पन्ना ॥ ३॥ सधे पभूयविभवा सवेवि य फरियफारजसपसरा। सये विसालभवणा सये केणइ अपरिभूया ॥४॥तेसिं ताओ हिययप्पियाओ चित्ताणुवत्तणप राओ । मियमहुरभासिणीओ नियकुलकम्माणुसीलाओ॥ ५॥ सुकुमालपाणिपायाओ पुन्नसबंगियाओ चंगाओ । ते दाताहिं मर्म विसए निसेवमाणा दिणे नेति ॥६॥ अह एगया गयाणं समवायं ताण एरिसुल्लावा। जाया जह अम्हाणं ममधि जा मत्तिमो पुरिमो ।। ७॥ भोत्तुं दाउं परिभाइच जोग्गा सिरी अइविसाला। ता तिसुवि गिहेसु कमेण पइ. दिणं भोयणं काउं ॥ ८॥ जुज्जइ समवायपराणमन्नहा कि तु बंधुभावस्स । होजा फलं जमेवं सत्येसु मुणीसिणो वति KGANAGAR
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy