SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ श्रीउपदे शपदे ॥२९८॥ ॥९॥ संभोजनं संलपनं संप्रश्नोऽथ समागमः। एतानि ज्ञातिकार्याणि न विरुन्ध कदाचन ॥ १०॥ अन्नोन्नस्स पडिस्सु- नागश्रीन यमेवं ते काउं पइदिणं लग्गा । तह चेव भुंजिउं निच्चमेव वटुंतविस्संभा ॥११॥ कइयावि तत्थ सूरी सूरोव असेसभव सर्भितधर्मरु चिचरिकमलाण । नामेण धम्मघोसो नवघणघणगहिरनिग्घोसो ॥ १२॥ बहुपरिवारो सुबहुस्सुओ य दुच्चरचरित्तसंजुत्तो । विहरंतो संपत्तो कमेण चंपाए णयरीए ॥ १३ ॥ ईसाणकोणपरिसंठियम्मि रम्मे सुभूमिभागम्मि । उज्जाणम्मि निवेसो त्रम्गहिओ समउदियविहीए ॥ १४॥ धम्माणुरागरत्तो पुरीजणो तस्स वंदणनिमित्तं । हरिसाओ निग्गओ खुहियजलहि में ८ कल्लोलसारिच्छो ॥ १५ ॥ निसुओ धम्मो गुरुणा कण्णामयपूरमणहररवेण । ससमयपरसमयवियाणगेण एवं कहिजंतो ॥ १६ ॥ यथा । निसुणंतु खणं परिरंभिऊण भवा! मणं समाहिम्मि । उवएसलेसमणवज्जकज्जमेवं भणिजंतं ॥१७॥ दुलहं ता मणुयत्ते पत्ते खेत्तारियत्तमेत्तो य । निम्मलकुलजाइसमग्गरोगयारूवसामग्गी ॥ १८॥ तत्थवि महहहद्वियकु म्मस्स मयंकमंडलालोओ। धम्मंतरेण दुलहो जह तह जीवाण जिणधम्मो ॥ १९॥ पत्तोवि पमत्तेहिं सत्तेहिं पत्तयावि* उत्तेहिं । चिंतारयणव महोयहिम्मि हारिजए एसो ॥ २०॥ ता पाविऊण एवं मुक्कपमाएण कुसलपुरिसेण । एयथिरत्त- ६ 5 निमित्तं निसेवणिज्जाइं एयाई ॥२१॥ जिणसासणाणुरागो निच्चमचागो सुसाहुसंगस्स । सम्मं च सुयब्भासो तह तह भवभावणुलासो ॥ २२॥ मरुपहपहिओ कप्पदुमंव पोयंव जलहिजलपडिओ। चिंतारयणंव चिरं दालिदोवद्दवाभिहओ ॥२३॥ संपइ रे जीव! तुम धम्म सवण्णुणाहपण्णत्तं । पत्तो कहिंचि गुणं ता तं संपुन्नपुन्नो सि ॥ २४ ॥ सुलह सबंपि ॥२९८॥ 5 जए रे जीव सुरेसरत्तणाईयं । निबइसुहाण साहणमणहो दुलहो य जिणधम्मो ॥ २५॥ तम्हा इणमेव पुरो काउं हाउं HUSANSAUSMS OS4 6*06*6*6*
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy