SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ व श्रीउपदे 5 अभिग्रहएवं च तस्मिन्नातापयति, कालेन केनचिद् गतेन, राज्ञो यमुनस्य 'निग्गम'त्ति नगरादु बहिनिर्गमे जाते ‘पासणय'त्ति शपदे दण्डानगारदर्शनमभूत् । ततो निनिमित्तमेवाकुशलोदयात् क्लिष्टकर्मविपाकात् तस्य तत्र दण्डानगारे कोपो बभूव । तत विषये यम15 ऐहिकमामुष्मिकं च पापफलमनालोच्यैव तेन तस्य साधोः खङ्गेन शीर्षच्छेदनमकारि । अन्ये त्वाचार्याः फलेन बीजपू प्यार फलन बाजपू- * नराजज्ञा॥२४३॥ तरादिना तेन ताडना कृतेति ब्रुवते ॥४६० ॥३॥ तम्. र तदनु शेषाणां सेवकलोकानां सम्बन्धिनि लेष्ठुक्षेपे राशिर्लेष्ठूनामसौ जातः । अधिसहनायां 'स्वकृतकर्मफलपाकोऽयं मे समुपस्थितो न कश्चित् कस्यचिद् अपराधः' एवंरूपायां जातायां समुल्लसितशुक्लध्यानस्य ज्ञानं केवलाख्यमजायत । त-है तोऽन्तः कर्मणां सर्वेषामेव तत्कालं कृतो येनासावन्तकृतः, स चासौ केवली च तस्य भावस्तत्त्वं सम्पन्नमस्य, तत्क्षण मेव सिद्धोऽसावित्यर्थः । तत इन्द्रागमः शक्रावतारः पूजना चैव पुष्पधूपादिभिस्तच्छरीरस्य कृता शक्रेणेति ॥४६॥४॥ 5 दृष्ट्वेन्द्रागमनं पूजनं च राज्ञो यमुनस्य लज्जा तेन महता स्वस्यानुचितचेष्टनेन त्रपा संवृत्ता। संवेगाद् ‘धिग्मामेवमस मञ्जसकारिणम्' एवंरूपादात्मवधपरिणामः समजनि । लब्धाभिप्रायेण चेन्द्रेण निवारणमकारि । अभाणि च सम्यग् यथावत् कुरु प्रायश्चित्तमेतदपराधशुद्धिरूपं, 'मो' इति पूर्ववत्, अत्रापराधप्राप्ताविति ॥ ४६२॥५॥ ___ साधुसमीपे गमनं कृतं, श्रवणमाकर्णनं, तथा चैवेति समुच्चये, प्रायश्चित्तानामालोचनादीनां पाराश्चिकपर्यवसाना ॥२४३॥ नाम् । ततः किमत्रापराधे प्रायश्चित्तमिति पप्रच्छ । कथितं च साधुभिः शुद्धं चरणं प्रायश्चित्तमित्येवं प्रतिपाद्यते । प्रत्रP ज्या सर्वसावद्ययोगविरहलक्षणा तेन प्रतिपन्ना ॥ ४६३ ॥६॥ BOLESLAUSOS 036396406
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy