SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ प्रतिपनायां च तस्यां पश्चात्तापातिशयात् तेनाभिग्रहो गृहीतो यथा भोजनकालाद् अर्वाक् स्मृतेऽपराधे नो नैव तद्दिने भुसे, दरभुक्तेऽप्यर्द्धभुक्तऽपि सति यदि स्मरामि तदा एवमेव न भुझे इत्यर्थः। एवं गृहीताभिग्रहेण तेन भगवता दिवसमप्येकमपि दिवसमित्यर्थः, किलेत्याप्तप्रवादसूचनार्थः, न भुकम् , अभिग्रहस्य नित्यमेवानुस्मरणात् ॥ ४६४ ॥७॥ आराधना आलोचना तोच्चारादिका पण्डितमरणरूपा जाता। कालगतः सन् सुरेषु वैमानिकपूत्पन्नः। उपसंहरनाह-एवममुना प्रक्रमेणाभिग्रहो यमुनराजर्पिगृहीताभिग्रहवद् इह प्रवचने कल्याणनिवन्धनं ज्ञेय इति ॥ ४६५॥८॥ | अथ परमतमाशंकते;जइ एवं रिसिघाएवि हंत आराहणाइमस्सेसा । कह खुड्डया इयाणं दोसलवाणंतसंसारो ? ॥ ४६६ ॥ | यदि घेदेवमाकुट्टिकया ऋपिघातेऽपि दण्डनामानगारमारणेऽपि बोधिलाभमूलाग्नीकृते सति । 'हंत' इति कोमलामत्रणे । आराधना परिशुद्धप्रवज्यालाभलक्षणा अस्य यमुनराजस्यैपा सुगतिलाभफला जाता । कथं तर्हि क्षुल्लकादीनां "माहुपओसी सुलो" इत्यादिग्रन्थोक्तानां दोपलवात् साधुप्रद्धेपादिमात्रलक्षणादनन्तसंसारः, उपलक्षणत्वात् संख्याहैं। तोऽमख्यातश्च केपाथिदिति ? ॥ ४६६॥ भण्णइ अप्पडियारो दोसलयो तेसि ण पुण इयरस्स। कयपडियारो यइमो ण फलइ विसमेत्थमाहरणं॥ भण्यते समाधिरत्र । अप्रतिकारोऽकृतप्रायश्चित्तरूपप्रतिविधानो दोपलवस्तेषां क्षुल्लकादीनामिति स तथा विकारमा-| 555555555
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy