SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ - - AAAAACANCCEFEC कालेण रायणिग्गम पासणया अकुसलोदया कोवो। खग्गेण सीसछिंदण अण्णेउ फलेण ताडणया॥४६० सेसाण लेहखेवे रासी अहियासणाए णाणत्ति । अंतगडकेवलित्तं इंदागम पूयणा चेव ॥ ४६१॥ ४ ॥ दट्टण रायलज्जा संवेगा अप्पवहपरीणामो। इंदनिवारण सम्मकुण पायच्छित्त मो एत्थ ॥ ४६२ ॥५॥ साहसमीवगमणं सवणं तह चेव पायछित्ताणं। किं एत्थ पायच्छित्तं सुद्धं चरणंति पवज्जा ॥ ४६३ ॥ ६ ॥ पच्छायावाइसया अभिग्गहो सुमरियम्मि नो भुंजे।दरभुत्ते चेवं चिय दिवसम्मि न तेणकिल भुत्तं ४६४४ आराहण कालगओ सुरेसु वैमाणिएसु उववण्णो। एवं अभिग्गहो इह कल्लाणणिबन्धणं णेओ ॥४६५॥ इह मध्यमप्रतिष्ठितगगनतलोल्लेखिशिखररत्नमयदेवताविनिर्मितजिनस्तूपप्रभावोपलव्धसर्वदिङ्मण्डलव्याप्तिश्लाघायां मधुरायां पुरि यमुनो राजाऽभूत्। तत्र च यमुनावके दण्डोनामानगार आतापनां चकार । 'वहणं च'त्ति हननं च यमुनेन राजा तस्य कृतम् । कालकरणं च सञ्जातं शक्रागमनं चेन्द्रावताररूपम् । ततः प्रव्रज्या यमुनस्य समजनीति॥४५८॥१॥ एतामेव गाथां गाथा सप्तकेन व्याचप्टे-'जउणा' इत्यादि यमुनावके, एतदुक्तं भवति-यमुनाया नद्याः कूपरे, कूर्परो नाम समाकुञ्चिताग्रभागस्य बाहोर्यादृश आकारस्तदाकारं यत् क्षेत्रं तत्र, परमगुणयुक्त आतापयति शीताद्यधिसहनेनात्मानमायासयति महात्मा प्रशस्तपरिणामो दण्डो नाम्ना साधुरिति ॥ ४५९ ॥२॥ SOSIOSTOSKOSMOS
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy