SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ श्रीउपदे- इति विपरीतरूपनिष्पत्तिरूपः । अनुगमिकश्चानुगमनशीलः पुनः प्रायो बाहुल्येन सर्वक्रियास्वेवमेव नाट्यविधिन्यायेन तदेवपरिशपदे 8 कतिचित् कियन्त्यपि भवग्रहणानि । अयमत्राभिप्राय:-बोधिविपर्यासेन ह्याभवमनुशीलितेनानेकेषु भवेषु बोधिविपर्यासः8. भावनम् सम्पद्यते मायापूर्वकेण च क्रियाविपर्यासेन क्रियाविपर्यास इति ॥ २८० ॥६॥ ॥१९ ॥ एतदेव भावयितुमाहाहै विवरीयविगलकिरियानिबंधणं जं इमस्स कम्मति । एवंविहकिरियाओ उ हंदि एतं तदुप्पन्नं ॥ २८१ ॥ _ विपरीतविकल क्रियानिवन्धनं विपर्यस्ताऽसम्पूर्णचेष्टाकारणं यद्यस्मादस्य दहनसुरस्य कर्म वैक्रियशरीरनामकर्मादि, 8 5 इत्यस्माद्धेतोरेवंविधक्रियातस्त्वेवंरूपक्रियात एव 'हंदी' ति पूर्ववत् , एतत् कर्म तदा दहनभवे उत्पन्नमिति ॥ २८१॥ है ६ ता कइयवि भवगहणे सबलं एयस्स धम्मणुट्ठाणं । थेवोवि सदब्भासो दुक्खेणमवेति कालेणं ॥२८२॥ यत एवं सानुबन्धमस्य कर्म 'ता' इत्यादि तत्तस्मात् कतिचिद् भवग्रहणानि कियन्त्यपि जन्मान्तराणि सबलं दोषबहुलतया कर्बुरमेतस्य दहनजीवस्य धर्मानुष्ठानं स्वर्गापवर्गा लाभफला क्रिया । कुतः। यतः, स्तोकोऽप्याहीयानपि किं पुनर्वहुरित्यपिशब्दार्थः, असदभ्यासोऽसतोऽसुंदरस्य मार्गप्रतिकूलतयार्थस्याभ्यासः पुनः पुनरनुशीलनमसदभ्यासजन्य कर्मेत्यर्थः, दुःखेन महता यलेनापैति कालेन भूयसेति ॥ २८२॥ २ ॥१९ ॥ अथ प्रस्तुते योजयन्नाह; 0940RBORIDOROSHOOR*
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy