SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ X जरखलणाण सरिसं पडिबन्धमिमस्स आहु समयण्णू।तत्तो भावाराहणसंजोगा अविगलं गमण॥२८॥ ग्यरमालनया तथाविधपथप्रवृत्तपथिकस्य ज्वरकृतविघ्नेन सदृशं प्रतिवन्धं प्रतिघातमस्य दहनजीवस्याहुव॑वते समयज्ञाः ।। |मिद्धान्तविदः। कुतः। यतस्ततः प्रतिवन्धादुत्तरकालं भावाराधनसंयोगात् तात्विकसम्यग्दर्शनादिसमासेवनारूपात अविकलमखण्डं गमनं निर्वाणे भविष्यतीति ॥ २८३ ॥ है अथाहत्तोदाहरणम् पलउरं जियसत्तू पुत्तो अवराजिओ यजुवराया। विदिओ य समरकेऊ कुमारभुत्तीए उज्जेणी ॥२८४ ॥१॥15 पञ्चंत विग्गहजए आगच्छंतस्स नवरि जुवरन्नो।राहायरियसमीवे धम्मभिवत्तीए णिक्खमणं ॥२८५॥२॥ तगरा विहार उज्जेणीओ तत्थऽजराह साहूणं । आगमणं पडिवत्ती विहारपुच्छा उचियकाले ॥२८६ ॥३॥ रायपुरोहियपुत्ताअभदगा तकओ उ उवसग्गो।सेसो उ निरुवसग्गो तत्थ विहारो सति जईणं ॥२८७॥ है अवराजियस्स चिंता पमत्तया भाउणो महादोसो।तह चेव कुमाराणं अणुकंपा अस्थि मे सत्ती ॥२८८॥५॥ गुरुपुच्छ गमण संपत्ति पवेस वंदणादि उचियहिई। सति कालुग्गाहणमच्छणं खुअहमत्तलद्धी उ॥२८९॥ 2ठवणकुलादिनिदंसण पडणीयगिहम्मि धम्मलाभो त्ति।अंतेउरियासन्नणमवहेरिकुमारगागमणं ॥२९॥ SACREASSAGALG
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy