SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ (३६४) । अथ श्री संघपट्टका. विहितं न केवलं मज्जन मित्यपि शब्दार्थः । न खलु नैव जन यति संपादयति शिवफलं मुक्तिरुपं फलं ॥ अर्थः-हवे ते तप' शब्दनो अर्थ शास्त्रमा कह्यो ले जे जेणे करीने शरीरना सात धातु जे मीजो,दामका, रुधिर,मांस, रस, मेद, वीर्य ए सर्व तपे बेने वळी अशुल कर्मनेतपावे तेथी तप एवं नाम निरुक्त कयुंडे एटले ए प्रकारनो तपशब्दनो अर्थ रुपिना वचनथी जाणवो.वळी चारित्र एटले सर्व विरतिरुपने दान एटले पात्रने विषे न्यायवझे नपार्जन कर्यु जे जक्तपान तेनुं श्राप, आदि-शब्दथी विनय तथा वीयावन इत्यादिकनुं ग्रहण करतुं ते हेतु माटे तपश्च इत्यादि छ समास गर्मित बहुव्रीहि समास करवो, माटे एप्रकारतुं जे.जे अनुष्टान आदिक पण. जिन मतथी विपरीत करेलुं होय ते पण ग्रहण कर केवळ स्नात्रज-नहि एम अपि शब्दनो अर्थ डे माटे ते ते अनुष्टान मुक्तिं रुपि फळने नथीज उत्पन्न कर. - टीकाः-श्रथ कस्मादेवमित्यत आह ॥ हीयस्मात् अविविविधिक्रमात् सिद्धांतानुक्ततमुक्तप्रकारेण जिनाझापि जगवबासनोक्तानुष्टानमपि अशुनशुलाय अश्रेयः श्रेयसे ॥ इंकव. झावादत्रैकवचनं । जायते संपद्यते ॥ यथासंख्येनात्रयोजना ॥ तेनायमर्थः॥ किलजिन पूजातपप्रति प्रवचनप्रसिद्ध जि. नाझा ॥नगवता निश्रेयस साधनत्वेन झापितत्वात्। तथाच तदप्यविधिक्रमेण कालेसुश्लूएणमित्याद्युक्तविधिपर्ययेण क्रियमाणमशुजाय नवति ॥ विधिकमेणतु संध्यात्रयाराधनशुचिजूत
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy