SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ - जय श्री संघपटक . . (३६३) wamiwww Ammammanmainamainamunanawranwwwranamamimmaanaamananamannaamniawwamrem - मूल काव्यम्॥ जिनमतविमुखविहितमदिताय न मज्जन मेव केवलं। : किंतु तपश्चरित्रदानाद्यपि जनयति न खलु शिवफलं॥ अविधिविधिकमा ज्जिनाज्ञापियशुनशुलाय जायते। किंपुनरितिविम्बनैवादितहेतु नं प्रतायते ॥१॥ टीका:-जिनमतविमुखविहितं वगवदागमवैपरीत्य निर्मितं मज्जनमेव स्नपनमेव केवलमेकं श्रहिताय संसाराय न नवति स्नानमेवैकमविधिविहितं संसारकारणमितिनास्ति किंतु किंतर्हि तप्यंते धातवोऽशुन काणिवानेनेतितपोऽनशनादि। ' अर्थ:-नगवानना श्रागमथी विपरीत कयु जे स्नात्र तेज केवल कहेतां एक संसारनणी थाय डे एम नथी, शुं त्यारे तो वीजु पण ए प्रकारे जे जे तप जेणे करीने शरीरना धातु तथा श्रशुन कर्म तपावीए ते तप कहीए. अशनादिक ते पण पागम विरुष्क करे तो संसारने अर्थ थाय .. टीका-यमुक्तं ॥ मज्जास्थिरुधिरपलरसमेदःशुक्राएयने न तप्यते ॥ कर्माणि चा शुलानी त्यतस्तपो नाम नैरुक्त तथा चारित्रं सर्वविरतिः दानं पात्रे पुन्यायार्जितशुजन्नतादिवितरणं ॥ श्रादिशब्दाधिनयवयांवृत्यादिग्रहः ॥ ततस्तपश्चेत्यादि कंगों बहुव्रीहि ॥ ततश्चैवमाद्यप्यनुष्टानं जिनमतवैपरीस्य
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy