SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ - अथ श्री संघपट्टक A...WANAM mamaniaamanamamam ॥ मूल काव्यम् ॥ इष्टावाप्तितुष्टविटनटनटचेटकपेटकाकुलं निधुवनविधिनिबद्धदोहदनरनारीनिकरसंकुलं ॥ . रागोषमत्सेरयाघनमघपंकेथनिमज्जनं जनयत्येवचमूढजनविहितमविधिनांजैनमन्जनं ॥ १७॥ टीकाः जैनमजानं नगवहिवस्नानं कर्तृ जनयत्येव संपांदयत्येव नतु. कदाचिन्न जनयत्येवकारार्थः ॥ अघपके पापकर्दमे निमजानं त्रुनं कर्म तत्कर्तृणामितिशेषः ॥ अथ कथं पुण्यायविधीयमानं जिनस्नानं पापपंकनिमंजनाय प्रजवतीत्यताह ॥ अर्थः-जे नगवत्तिवतुं स्नात्र तेज पापरुपी कादव प्रत्ये बुमामे बे एम अर्थ जणावनार एक्कारनो अर्थ बे, ते कोने बुमा ' तो जे स्नान करे । तेने एम कर्तृपदशेष उपरथी लेवु त्यारे हवे अहीं आशंका करीने कहे दे जे पुण्यने अर्थ कर्यु जिन' स्नात्र ते पापकादवमां बुमामवाने केम समर्थ थाय ? तो तेनो उत्तर कहे जे जे.. टीका:-अविधिना सिद्धांतोक्तक्रमविपर्ययेण प्राक्तन विशेषणान्यथानुपपत्या रात्रावित्यर्थः॥ सिद्धांते हिरजन्यां जिन स्नानं निवारितमतस्तत्र तत्कुर्वतां कथं न पातकमित्यर्थः॥
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy