SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ - अथ श्री संघपटक १.) · टीका:-सांप्रतमेतानि दशहाराणि यथाक्रमं प्रत्याचि.. ' .ख्यासुः . प्रथमं तावज्जीवोपमईनाद्यनेकदोषावि वपुरस्सरं , उद्देशिकलोजनहारं प्रत्याख्यातुमाह ॥ . . अर्थ:-हवे ए दश धारने अनुक्रमे खमन करता ग्रंथकार प्रथम जीवनो नाश ए श्रादि अनेक दोषने प्रकट करी देखामवा पूर्वक श्रौदेशिक नोजनहारतुं खंगन कहे . .: . मूलकाव्यं. .. .. .. ... षटकायानुपमृद्य नियमृषी नाधाय यत्साधितं . शास्त्रेषुप्रतिषिध्यते यदसकृन्नि स्त्रिंशताधायि यत् ॥ गोमांसायुपमं यदाहु रथयनुत्का यतिर्यात्यधः .. स्तको नाम जिघित्सती (जिघृक्षतीत्यपिपागंतरं) द सघृणः संघादि नक्तिं विदन् ॥६॥ टीका का सघृणो दयायुः विदन् संघादिनिमित्तमेतन्निष्पममितिजानन् श्रुति प्रवचने जिधित्सति अत्तुमिच्छति ॥ श्रदेः सनंतस्य घसादेशेरुपं किं तत् संघः साधुसाध्वीरुपः श्रमणगणः आदिशब्दादेकछियादि श्रमणपरिग्रहः तस्य जक्तं तत्कृते निवृत्तमशनादिनामेति कुत्सायां अतीवकुत्सितमेतद्नक्तं मुनीनां ॥ जानतो मुनेः कृपालोरेवं विधं नक्तं नोक्तुं न कल्पत इत्यर्थः॥ अर्थ:-कोण दयालु पुरुष श्रा, संघादिनिमित्ते निपजाव्यु एम जाणतो था जिन शासनने विषेनोजन करवा इच्छे अर्थात को न इच्छे. या जगाए व्याकरणः-जे सन् प्रत्ययांत जे. अद् जक्षणे
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy