SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Mmmm -woman (११०) -g: अथ श्री संघपट्टकः-- धातु तेनो,घसादेश थये सते.जिधित्सति एवुरुप थयु ॥संघाति॥ साधुसाधवीरुप:श्रमरानो समूह ॥ श्रादि शब्दथी एक बेत्रण आदि साधुनुं ग्रहण करवू तेथी या प्रकारे अर्थ थयो जे एक साधने निमित्ते नीपजाव्युं नोज़नादि बे साधुने निमित्ते निपजाव्यु जोजनादि त्रण साधुए इत्यादिला जगाये नाम शब्दनोनिंदितरुपी अर्थ जाणवो तेथी ओम अर्थ थयोंजे आनोजनसाधु निमित्त नीपजाव्यु डे एम जाणीने पण तेनुं ग्रहण करवं ते अति निंदित ,एप्रकार, जोजन कृपाबु मुनिने नोगवन कल्पे एटलो अर्थ थयो. टीकाः अत्रच विदनितिग्रहणाबूतोपयोगेन बाह्यलिंगपरिकापुरःसरं यतमानस्य यतेःकदाचिदाधाकर्मग्रहणेऽपि सम्यगनवगमात्तनंजानस्यापि न दोषः॥ यथोक्तं ॥ थोवंति न पुठं न कहियंत गृहि नायरो वकओ ॥ श्यबलियो विन लग्गइ सु.. वउत्तो असढं जावो । ' " 'अर्थः-आजगाये विदन् ए प्रकारना शब्दनुं गृहण कर्यु ले माटे शास्त्रता उपयोगे करीने बाहारना चिन्हीं परीक्षापूर्वक यतनायेथी ग्रहण करता एवा साधुने क्यारेक आधाकर्मि आहारर्नु ग्रहण थाय तो पण सम्यक् न जाणवाथी तेनुं पण नोजन करें में तो पण दोष नथी॥ ते शास्त्रमा कयु डे जे . .. टीकाः अथैतस्मिन् को दोषो येनैतदेवं कुत्सितमत थाह.. यत्साधितं तच्छब्दस्य यच्छब्देन नित्यानिसंबंधाचतश्च यदनक्तं साधितं निष्पादितं गृहस्थेनेतिशेषः ॥ किं कृत्वा श्राधायजदित्स्यकान् ऋषीन् . यतीन यतिन्यो मयैतद्देयमिति म. नसिकतेत्यर्थः ....... .... ..
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy