SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ सूत्र १ आयारदसा चरिमसयलसुयणाणि-थविर-भद्दबाहु-पणीयं दसासुयक्खंधसुत्तं पढमा असमाहिद्वाणादसा तुयं मे आउ ! तेण भगवया एवमवखायं, आयारदसाणं दस अज्झयणा पण्णत्ता । तं जहा ' won १ बोसं असमाहिट्ठाणा । २ एगवो सवला | ३ तेतोतं आसायणाओ । ४ अटूविहा गणिसंपया । ५ दस चित्तसमाहिद्वाणा । ६ एगारस उवासगपडिमाओ । ७ वारस भिक्खुपडिमाओ । ८ पज्जोसवणाकप्पो । ε तीसं मोहणिज्जट्ठाणा । १० आयति - ( नियाण ) -द्वाणं ॥ २ १ ठाणांग अ० १० सू० ७५५ २ डहरीको उ इमाओ वञ्झयनेषु महईओ अंगेसु । नापाटीएसु वर विभूसावसाणमिव ॥ ५ ॥ छतु बहरी व इमानो निज्जूठालो बनुग्गहट्टाए । थेरेहि तु दसाओ जो दसा जाणतो जोवो ॥६॥ एसि दहं अक्षयपाण इमे अत्याहिगारा भवन्ति । तं जहा -- असमाहि य सवलत अणसादण गणिगुणा मणरामाही । सावन- भिक्सूपडिमा कप्पो मोहो नियाणं च ॥७॥ - दसा० नि० पत्र १
SR No.010768
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Aayaro Dasha Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherAgam Anuyog Prakashan
Publication Year1977
Total Pages203
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy