SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ~१२) [अ°८. पा ३.] ___ आसौ न वा॥४८॥ प्र. १८० ऋदन्तस्य सौ परे आकारो वा भवति ॥ पिआ। जामाया । भाया। कत्ता पक्षे । पिअरो। जामायरो । भायरो। कत्तारो॥ ___ राज्ञः॥४९॥ राज्ञो नलोपेन्त्यस्य आत्वं वा, भवति सौ परे । राया। हे राया। पक्षे। आणादेशे। रायाणो॥ है राया। हे रायमिति तु शौरसेन्याम् । एवं हे अपं । हे अप्प॥ जस्-शस्-सि-ङसां णो ॥५०॥ राजन्शब्दात्परेषामेषां णो इत्यादेशो वा भवति ॥ जस् । रायाणो चिट्ठन्ति । पक्षे । राया ॥ शस्। रायाणो पेच्छ । पक्षे । राया। राए ॥ उसिः। राइणो रण्णो आगओ। पक्षे। रायाओं। रायाउ । रायाहि । रायाहिन्तो। राया । उस् । राइणो रण्णो धणं । पक्षे। रायस्स।. टोणा ॥५१॥ राजनशब्दात्परस्य टा इत्यस्य णा इत्यादेशो वा भवति ॥ राइणा। रैण्णा । पक्षे। रायेण कयं । ___ इर्जस्य णो-णा-डौ ॥ ५२॥ राजन्शब्दसंबन्धिनो जकारस्य' स्थाने णोणाडिषु परेषु' इकारो वा भवति ॥ राइणो चिट्ठन्ति पेच्छ आगो धणं वा । राइणा कयं ।' राइम्मि । पक्षे । रायाणो'। रंणो । रायणीं । राएण । 'रायम्मि। इणममामा ॥५३॥ राजनशब्दसंबन्धिनो जकारस्य अमाम्भ्यां सहितस्य स्थाने इणम् ', इत्यादेशोवाभवतिराइणं पेच्छा राइणं धणं पारायं । राईणं॥ i . A पेऽतस्य. -Bहे रा. ३ A हे अप्पं । जसू. ४ A तु. ५ B°ओ वैननो एम-प्रत्ययः गआउ. ६ B रण्णा । राए". ७ A °न्दस्यसं. ८ A चेति. ९P रणो। रण्णा।राएण. 10Aणारायम्मि.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy